वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: पर्वतनारदौ काण्वौ छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

सं꣢ व꣣त्स꣡ इ꣢व मा꣣तृ꣢भि꣣रि꣡न्दु꣢र्हिन्वा꣣नो꣡ अ꣢ज्यते । दे꣣वावी꣡र्मदो꣢꣯ म꣣ति꣢भिः꣣ प꣡रि꣢ष्कृतः ॥१०९९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । देवावीर्मदो मतिभिः परिष्कृतः ॥१०९९॥

मन्त्र उच्चारण
पद पाठ

सम् । व꣣त्सः꣢ । इ꣣व । मातृ꣡भिः꣢ । इ꣡न्दुः꣢꣯ । हि꣣न्वानः꣢ । अ꣣ज्यते । देवावीः꣢ । दे꣣व । अवीः꣢ । म꣡दः꣢꣯ । म꣣ति꣡भिः꣢ । प꣡रि꣢꣯ष्कृतः । प꣡रि꣢꣯ । कृ꣣तः ॥१०९९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1099 | (कौथोम) 4 » 1 » 19 » 2 | (रानायाणीय) 7 » 6 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा का विषय है।

पदार्थान्वयभाषाः -

(देवावीः) सदाचारी विद्वानों का रक्षक, (मदः) उत्साह देनेवाला, (इन्दुः) रस से सराबोर करनेवाला, रस का भण्डार परमेश्वर (हिन्वानः) स्तोताओं को शुभ गुण-कर्मों में प्रेरित करता हुआ, (मातृभिः) गौओं द्वारा (परिष्कृतः) जीभ से चाट कर स्वच्छ किये गए (वत्सः इव) बछड़े के समान (मतिभिः) स्तुतियों से (परिष्कृतः) अलङ्कृत होकर (समज्यते) अन्तरात्मा में प्रकट हो जाता है ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

गौओं द्वारा जीभ से चाटकर बछड़ा जैसे अलङ्कृत किया जाता है, वैसे ही स्तोताओं द्वारा स्तुतियों से परमेश्वर अलङ्कृत किया जाता है। तभी छिपा बैठा हुआ वह उपासक के अन्तरात्मा में प्रकट होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(देवावीः) सदाचारिणां विदुषां रक्षकः, (मदः) उत्साहकरः, (इन्दुः) आनन्दरसेन क्लेदकः रसागारः परमेश्वरः (हिन्वानः) स्तोतॄन् शुभगुणकर्मसु प्रेरयन्, (मातृभिः) धेनुभिः (परिष्कृतः) अलङ्कृतः, (जिह्वया) लेहनेन स्वच्छीकृत (वत्सः इव) तर्णकः इव (मतिभिः) स्तुतिभिः (परिष्कृतः) अलङ्कृतः सन्। [भूषणार्थे ‘संपर्युपेभ्यः करोतौ भूषणे’। अ० ६।१।१३७ इति सुडागमः, ‘परिनिविम्यः। अ० ८।३।७०’ इति षत्वम्।] (सम् अज्यते) समक्तो भवति, अन्तरात्मनि प्रकटीभवति ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

गोभिर्जिह्वया लेहनेन वत्सो यथाऽलङ्क्रियते तथा स्तोतृभिः स्तुतिभिः परमेश्वरोऽलङ्क्रियते। तदैव प्रच्छन्नः स उपासकस्याऽन्तरात्मन्याविर्भवति ॥२॥

टिप्पणी: १. ऋ० ९।१०५।२।